श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषते
शिश्वङ्कयिषेते
शिश्वङ्कयिषन्ते
मध्यम
शिश्वङ्कयिषसे
शिश्वङ्कयिषेथे
शिश्वङ्कयिषध्वे
उत्तम
शिश्वङ्कयिषे
शिश्वङ्कयिषावहे
शिश्वङ्कयिषामहे