श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषत् / अशिश्वङ्कयिषद्
अशिश्वङ्कयिषताम्
अशिश्वङ्कयिषन्
मध्यम
अशिश्वङ्कयिषः
अशिश्वङ्कयिषतम्
अशिश्वङ्कयिषत
उत्तम
अशिश्वङ्कयिषम्
अशिश्वङ्कयिषाव
अशिश्वङ्कयिषाम