श्लिष् धातुरूपाणि - श्लिषुँ दाहे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लिष्येत
श्लिष्येयाताम्
श्लिष्येरन्
मध्यम
श्लिष्येथाः
श्लिष्येयाथाम्
श्लिष्येध्वम्
उत्तम
श्लिष्येय
श्लिष्येवहि
श्लिष्येमहि