श्लिष् धातुरूपाणि - श्लिषुँ दाहे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लेषतात् / श्लेषताद् / श्लेषतु
श्लेषताम्
श्लेषन्तु
मध्यम
श्लेषतात् / श्लेषताद् / श्लेष
श्लेषतम्
श्लेषत
उत्तम
श्लेषाणि
श्लेषाव
श्लेषाम