श्लिष् धातुरूपाणि - श्लिषुँ दाहे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लेषिष्यत् / अश्लेषिष्यद्
अश्लेषिष्यताम्
अश्लेषिष्यन्
मध्यम
अश्लेषिष्यः
अश्लेषिष्यतम्
अश्लेषिष्यत
उत्तम
अश्लेषिष्यम्
अश्लेषिष्याव
अश्लेषिष्याम