श्लिष् धातुरूपाणि - श्लिषुँ दाहे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लेषिता
श्लेषितारौ
श्लेषितारः
मध्यम
श्लेषितासि
श्लेषितास्थः
श्लेषितास्थ
उत्तम
श्लेषितास्मि
श्लेषितास्वः
श्लेषितास्मः