श्लाघ् + यङ्लुक् धातुरूपाणि

श्लाघृँ कत्थने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघीति / शाश्लाग्धि
शाश्लाग्धः
शाश्लाघति
मध्यम
शाश्लाघीषि / शाश्लाक्षि
शाश्लाग्धः
शाश्लाग्ध
उत्तम
शाश्लाघीमि / शाश्लाघ्मि
शाश्लाघ्वः
शाश्लाघ्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रतुः / शाश्लाघांचक्रतुः / शाश्लाघाम्बभूवतुः / शाश्लाघांबभूवतुः / शाश्लाघामासतुः
शाश्लाघाञ्चक्रुः / शाश्लाघांचक्रुः / शाश्लाघाम्बभूवुः / शाश्लाघांबभूवुः / शाश्लाघामासुः
मध्यम
शाश्लाघाञ्चकर्थ / शाश्लाघांचकर्थ / शाश्लाघाम्बभूविथ / शाश्लाघांबभूविथ / शाश्लाघामासिथ
शाश्लाघाञ्चक्रथुः / शाश्लाघांचक्रथुः / शाश्लाघाम्बभूवथुः / शाश्लाघांबभूवथुः / शाश्लाघामासथुः
शाश्लाघाञ्चक्र / शाश्लाघांचक्र / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
उत्तम
शाश्लाघाञ्चकर / शाश्लाघांचकर / शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चकृव / शाश्लाघांचकृव / शाश्लाघाम्बभूविव / शाश्लाघांबभूविव / शाश्लाघामासिव
शाश्लाघाञ्चकृम / शाश्लाघांचकृम / शाश्लाघाम्बभूविम / शाश्लाघांबभूविम / शाश्लाघामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघिता
शाश्लाघितारौ
शाश्लाघितारः
मध्यम
शाश्लाघितासि
शाश्लाघितास्थः
शाश्लाघितास्थ
उत्तम
शाश्लाघितास्मि
शाश्लाघितास्वः
शाश्लाघितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघिष्यति
शाश्लाघिष्यतः
शाश्लाघिष्यन्ति
मध्यम
शाश्लाघिष्यसि
शाश्लाघिष्यथः
शाश्लाघिष्यथ
उत्तम
शाश्लाघिष्यामि
शाश्लाघिष्यावः
शाश्लाघिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाघीतु / शाश्लाग्धु
शाश्लाग्धाम्
शाश्लाघतु
मध्यम
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाग्धि
शाश्लाग्धम्
शाश्लाग्ध
उत्तम
शाश्लाघानि
शाश्लाघाव
शाश्लाघाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाघीत् / अशाश्लाघीद् / अशाश्लाक् / अशाश्लाग्
अशाश्लाग्धाम्
अशाश्लाघुः
मध्यम
अशाश्लाघीः / अशाश्लाक् / अशाश्लाग्
अशाश्लाग्धम्
अशाश्लाग्ध
उत्तम
अशाश्लाघम्
अशाश्लाघ्व
अशाश्लाघ्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघ्याताम्
शाश्लाघ्युः
मध्यम
शाश्लाघ्याः
शाश्लाघ्यातम्
शाश्लाघ्यात
उत्तम
शाश्लाघ्याम्
शाश्लाघ्याव
शाश्लाघ्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघ्यास्ताम्
शाश्लाघ्यासुः
मध्यम
शाश्लाघ्याः
शाश्लाघ्यास्तम्
शाश्लाघ्यास्त
उत्तम
शाश्लाघ्यासम्
शाश्लाघ्यास्व
शाश्लाघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाघीत् / अशाश्लाघीद्
अशाश्लाघिष्टाम्
अशाश्लाघिषुः
मध्यम
अशाश्लाघीः
अशाश्लाघिष्टम्
अशाश्लाघिष्ट
उत्तम
अशाश्लाघिषम्
अशाश्लाघिष्व
अशाश्लाघिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाघिष्यत् / अशाश्लाघिष्यद्
अशाश्लाघिष्यताम्
अशाश्लाघिष्यन्
मध्यम
अशाश्लाघिष्यः
अशाश्लाघिष्यतम्
अशाश्लाघिष्यत
उत्तम
अशाश्लाघिष्यम्
अशाश्लाघिष्याव
अशाश्लाघिष्याम