श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्गिष्यत
अश्लङ्गिष्येताम्
अश्लङ्गिष्यन्त
मध्यम
अश्लङ्गिष्यथाः
अश्लङ्गिष्येथाम्
अश्लङ्गिष्यध्वम्
उत्तम
अश्लङ्गिष्ये
अश्लङ्गिष्यावहि
अश्लङ्गिष्यामहि