श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्गिता
श्लङ्गितारौ
श्लङ्गितारः
मध्यम
श्लङ्गितासि
श्लङ्गितास्थः
श्लङ्गितास्थ
उत्तम
श्लङ्गितास्मि
श्लङ्गितास्वः
श्लङ्गितास्मः