श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिष्यताम्
शिश्लङ्कयिष्येताम्
शिश्लङ्कयिष्यन्ताम्
मध्यम
शिश्लङ्कयिष्यस्व
शिश्लङ्कयिष्येथाम्
शिश्लङ्कयिष्यध्वम्
उत्तम
शिश्लङ्कयिष्यै
शिश्लङ्कयिष्यावहै
शिश्लङ्कयिष्यामहै