श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिता
शिश्लङ्कयिषितारौ
शिश्लङ्कयिषितारः
मध्यम
शिश्लङ्कयिषितासे
शिश्लङ्कयिषितासाथे
शिश्लङ्कयिषिताध्वे
उत्तम
शिश्लङ्कयिषिताहे
शिश्लङ्कयिषितास्वहे
शिश्लङ्कयिषितास्महे