श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूवे / शिश्लङ्कयिषांबभूवे / शिश्लङ्कयिषामाहे
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवाते / शिश्लङ्कयिषांबभूवाते / शिश्लङ्कयिषामासाते
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूविरे / शिश्लङ्कयिषांबभूविरे / शिश्लङ्कयिषामासिरे
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविषे / शिश्लङ्कयिषांबभूविषे / शिश्लङ्कयिषामासिषे
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवाथे / शिश्लङ्कयिषांबभूवाथे / शिश्लङ्कयिषामासाथे
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूविध्वे / शिश्लङ्कयिषांबभूविध्वे / शिश्लङ्कयिषाम्बभूविढ्वे / शिश्लङ्कयिषांबभूविढ्वे / शिश्लङ्कयिषामासिध्वे
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूवे / शिश्लङ्कयिषांबभूवे / शिश्लङ्कयिषामाहे
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविवहे / शिश्लङ्कयिषांबभूविवहे / शिश्लङ्कयिषामासिवहे
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविमहे / शिश्लङ्कयिषांबभूविमहे / शिश्लङ्कयिषामासिमहे