श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिष्यते
शिश्लङ्कयिष्येते
शिश्लङ्कयिष्यन्ते
मध्यम
शिश्लङ्कयिष्यसे
शिश्लङ्कयिष्येथे
शिश्लङ्कयिष्यध्वे
उत्तम
शिश्लङ्कयिष्ये
शिश्लङ्कयिष्यावहे
शिश्लङ्कयिष्यामहे