श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिष्यत
अशिश्लङ्कयिष्येताम्
अशिश्लङ्कयिष्यन्त
मध्यम
अशिश्लङ्कयिष्यथाः
अशिश्लङ्कयिष्येथाम्
अशिश्लङ्कयिष्यध्वम्
उत्तम
अशिश्लङ्कयिष्ये
अशिश्लङ्कयिष्यावहि
अशिश्लङ्कयिष्यामहि