श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषते
शिश्लङ्कयिषेते
शिश्लङ्कयिषन्ते
मध्यम
शिश्लङ्कयिषसे
शिश्लङ्कयिषेथे
शिश्लङ्कयिषध्वे
उत्तम
शिश्लङ्कयिषे
शिश्लङ्कयिषावहे
शिश्लङ्कयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिता
शिश्लङ्कयिषितारौ
शिश्लङ्कयिषितारः
मध्यम
शिश्लङ्कयिषितासे
शिश्लङ्कयिषितासाथे
शिश्लङ्कयिषिताध्वे
उत्तम
शिश्लङ्कयिषिताहे
शिश्लङ्कयिषितास्वहे
शिश्लङ्कयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिष्यते
शिश्लङ्कयिषिष्येते
शिश्लङ्कयिषिष्यन्ते
मध्यम
शिश्लङ्कयिषिष्यसे
शिश्लङ्कयिषिष्येथे
शिश्लङ्कयिषिष्यध्वे
उत्तम
शिश्लङ्कयिषिष्ये
शिश्लङ्कयिषिष्यावहे
शिश्लङ्कयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषताम्
शिश्लङ्कयिषेताम्
शिश्लङ्कयिषन्ताम्
मध्यम
शिश्लङ्कयिषस्व
शिश्लङ्कयिषेथाम्
शिश्लङ्कयिषध्वम्
उत्तम
शिश्लङ्कयिषै
शिश्लङ्कयिषावहै
शिश्लङ्कयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषत
अशिश्लङ्कयिषेताम्
अशिश्लङ्कयिषन्त
मध्यम
अशिश्लङ्कयिषथाः
अशिश्लङ्कयिषेथाम्
अशिश्लङ्कयिषध्वम्
उत्तम
अशिश्लङ्कयिषे
अशिश्लङ्कयिषावहि
अशिश्लङ्कयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषेत
शिश्लङ्कयिषेयाताम्
शिश्लङ्कयिषेरन्
मध्यम
शिश्लङ्कयिषेथाः
शिश्लङ्कयिषेयाथाम्
शिश्लङ्कयिषेध्वम्
उत्तम
शिश्लङ्कयिषेय
शिश्लङ्कयिषेवहि
शिश्लङ्कयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिषीष्ट
शिश्लङ्कयिषिषीयास्ताम्
शिश्लङ्कयिषिषीरन्
मध्यम
शिश्लङ्कयिषिषीष्ठाः
शिश्लङ्कयिषिषीयास्थाम्
शिश्लङ्कयिषिषीध्वम्
उत्तम
शिश्लङ्कयिषिषीय
शिश्लङ्कयिषिषीवहि
शिश्लङ्कयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्ट
अशिश्लङ्कयिषिषाताम्
अशिश्लङ्कयिषिषत
मध्यम
अशिश्लङ्कयिषिष्ठाः
अशिश्लङ्कयिषिषाथाम्
अशिश्लङ्कयिषिढ्वम्
उत्तम
अशिश्लङ्कयिषिषि
अशिश्लङ्कयिषिष्वहि
अशिश्लङ्कयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत
अशिश्लङ्कयिषिष्येताम्
अशिश्लङ्कयिषिष्यन्त
मध्यम
अशिश्लङ्कयिषिष्यथाः
अशिश्लङ्कयिषिष्येथाम्
अशिश्लङ्कयिषिष्यध्वम्
उत्तम
अशिश्लङ्कयिषिष्ये
अशिश्लङ्कयिषिष्यावहि
अशिश्लङ्कयिषिष्यामहि