श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषतात् / शिश्लङ्कयिषताद् / शिश्लङ्कयिषतु
शिश्लङ्कयिषताम्
शिश्लङ्कयिषन्तु
मध्यम
शिश्लङ्कयिषतात् / शिश्लङ्कयिषताद् / शिश्लङ्कयिष
शिश्लङ्कयिषतम्
शिश्लङ्कयिषत
उत्तम
शिश्लङ्कयिषाणि
शिश्लङ्कयिषाव
शिश्लङ्कयिषाम