श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषताम्
शिश्लङ्कयिषेताम्
शिश्लङ्कयिषन्ताम्
मध्यम
शिश्लङ्कयिषस्व
शिश्लङ्कयिषेथाम्
शिश्लङ्कयिषध्वम्
उत्तम
शिश्लङ्कयिषै
शिश्लङ्कयिषावहै
शिश्लङ्कयिषामहै