श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिष्यति
शिश्लङ्कयिषिष्यतः
शिश्लङ्कयिषिष्यन्ति
मध्यम
शिश्लङ्कयिषिष्यसि
शिश्लङ्कयिषिष्यथः
शिश्लङ्कयिषिष्यथ
उत्तम
शिश्लङ्कयिषिष्यामि
शिश्लङ्कयिषिष्यावः
शिश्लङ्कयिषिष्यामः