श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत् / अशिश्लङ्कयिषिष्यद्
अशिश्लङ्कयिषिष्यताम्
अशिश्लङ्कयिषिष्यन्
मध्यम
अशिश्लङ्कयिषिष्यः
अशिश्लङ्कयिषिष्यतम्
अशिश्लङ्कयिषिष्यत
उत्तम
अशिश्लङ्कयिषिष्यम्
अशिश्लङ्कयिषिष्याव
अशिश्लङ्कयिषिष्याम