श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिता
शिश्लङ्कयिषितारौ
शिश्लङ्कयिषितारः
मध्यम
शिश्लङ्कयिषितासि
शिश्लङ्कयिषितास्थः
शिश्लङ्कयिषितास्थ
उत्तम
शिश्लङ्कयिषितास्मि
शिश्लङ्कयिषितास्वः
शिश्लङ्कयिषितास्मः