श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषीत् / अशिश्लङ्कयिषीद्
अशिश्लङ्कयिषिष्टाम्
अशिश्लङ्कयिषिषुः
मध्यम
अशिश्लङ्कयिषीः
अशिश्लङ्कयिषिष्टम्
अशिश्लङ्कयिषिष्ट
उत्तम
अशिश्लङ्कयिषिषम्
अशिश्लङ्कयिषिष्व
अशिश्लङ्कयिषिष्म