श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चकार / शिश्लङ्कयिषांचकार / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्रतुः / शिश्लङ्कयिषांचक्रतुः / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रुः / शिश्लङ्कयिषांचक्रुः / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकर्थ / शिश्लङ्कयिषांचकर्थ / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्रथुः / शिश्लङ्कयिषांचक्रथुः / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चक्र / शिश्लङ्कयिषांचक्र / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चकर / शिश्लङ्कयिषांचकर / शिश्लङ्कयिषाञ्चकार / शिश्लङ्कयिषांचकार / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृव / शिश्लङ्कयिषांचकृव / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृम / शिश्लङ्कयिषांचकृम / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम