श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम