श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषति
शिश्लङ्कयिषतः
शिश्लङ्कयिषन्ति
मध्यम
शिश्लङ्कयिषसि
शिश्लङ्कयिषथः
शिश्लङ्कयिषथ
उत्तम
शिश्लङ्कयिषामि
शिश्लङ्कयिषावः
शिश्लङ्कयिषामः