श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषते
शिश्लङ्कयिषेते
शिश्लङ्कयिषन्ते
मध्यम
शिश्लङ्कयिषसे
शिश्लङ्कयिषेथे
शिश्लङ्कयिषध्वे
उत्तम
शिश्लङ्कयिषे
शिश्लङ्कयिषावहे
शिश्लङ्कयिषामहे