श्रै धातुरूपाणि - श्रै पाके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रेयात् / श्रेयाद् / श्रायात् / श्रायाद्
श्रेयास्ताम् / श्रायास्ताम्
श्रेयासुः / श्रायासुः
मध्यम
श्रेयाः / श्रायाः
श्रेयास्तम् / श्रायास्तम्
श्रेयास्त / श्रायास्त
उत्तम
श्रेयासम् / श्रायासम्
श्रेयास्व / श्रायास्व
श्रेयास्म / श्रायास्म