श्रि धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

श्रिञ् सेवायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रयिता
श्रयितारौ
श्रयितारः
मध्यम
श्रयितासि
श्रयितास्थः
श्रयितास्थ
उत्तम
श्रयितास्मि
श्रयितास्वः
श्रयितास्मः