श्रिष् धातुरूपाणि - श्रिषुँ दाहे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रेषिता
श्रेषितारौ
श्रेषितारः
मध्यम
श्रेषितासि
श्रेषितास्थः
श्रेषितास्थ
उत्तम
श्रेषितास्मि
श्रेषितास्वः
श्रेषितास्मः