श्रन्थ् धातुरूपाणि - श्रन्थँ सन्दर्भे - क्र्यादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रन्थिष्यति
श्रन्थिष्यतः
श्रन्थिष्यन्ति
मध्यम
श्रन्थिष्यसि
श्रन्थिष्यथः
श्रन्थिष्यथ
उत्तम
श्रन्थिष्यामि
श्रन्थिष्यावः
श्रन्थिष्यामः