श्रन्थ् धातुरूपाणि - श्रन्थँ सन्दर्भे - क्र्यादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रेथ / शश्रन्थ
श्रेथतुः / शश्रन्थतुः
श्रेथुः / शश्रन्थुः
मध्यम
श्रेथिथ / शश्रन्थिथ
श्रेथथुः / शश्रन्थथुः
श्रेथ / शश्रन्थ
उत्तम
श्रेथ / शश्रन्थ
श्रेथिव / शश्रन्थिव
श्रेथिम / शश्रन्थिम