श्रन्थ् धातुरूपाणि - श्रन्थँ सन्दर्भे - क्र्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रथ्यात् / श्रथ्याद्
श्रथ्यास्ताम्
श्रथ्यासुः
मध्यम
श्रथ्याः
श्रथ्यास्तम्
श्रथ्यास्त
उत्तम
श्रथ्यासम्
श्रथ्यास्व
श्रथ्यास्म