श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्राणिष्यत / अश्राणयिष्यत
अश्राणिष्येताम् / अश्राणयिष्येताम्
अश्राणिष्यन्त / अश्राणयिष्यन्त
मध्यम
अश्राणिष्यथाः / अश्राणयिष्यथाः
अश्राणिष्येथाम् / अश्राणयिष्येथाम्
अश्राणिष्यध्वम् / अश्राणयिष्यध्वम्
उत्तम
अश्राणिष्ये / अश्राणयिष्ये
अश्राणिष्यावहि / अश्राणयिष्यावहि
अश्राणिष्यामहि / अश्राणयिष्यामहि