श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणिता / श्राणयिता
श्राणितारौ / श्राणयितारौ
श्राणितारः / श्राणयितारः
मध्यम
श्राणितासे / श्राणयितासे
श्राणितासाथे / श्राणयितासाथे
श्राणिताध्वे / श्राणयिताध्वे
उत्तम
श्राणिताहे / श्राणयिताहे
श्राणितास्वहे / श्राणयितास्वहे
श्राणितास्महे / श्राणयितास्महे