श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवाते / श्राणयांबभूवाते / श्राणयामासाते
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूविरे / श्राणयांबभूविरे / श्राणयामासिरे
मध्यम
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविषे / श्राणयांबभूविषे / श्राणयामासिषे
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवाथे / श्राणयांबभूवाथे / श्राणयामासाथे
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूविध्वे / श्राणयांबभूविध्वे / श्राणयाम्बभूविढ्वे / श्राणयांबभूविढ्वे / श्राणयामासिध्वे
उत्तम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविवहे / श्राणयांबभूविवहे / श्राणयामासिवहे
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविमहे / श्राणयांबभूविमहे / श्राणयामासिमहे