श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणिषीष्ट / श्राणयिषीष्ट
श्राणिषीयास्ताम् / श्राणयिषीयास्ताम्
श्राणिषीरन् / श्राणयिषीरन्
मध्यम
श्राणिषीष्ठाः / श्राणयिषीष्ठाः
श्राणिषीयास्थाम् / श्राणयिषीयास्थाम्
श्राणिषीध्वम् / श्राणयिषीढ्वम् / श्राणयिषीध्वम्
उत्तम
श्राणिषीय / श्राणयिषीय
श्राणिषीवहि / श्राणयिषीवहि
श्राणिषीमहि / श्राणयिषीमहि