श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयतात् / श्राणयताद् / श्राणयतु
श्राणयताम्
श्राणयन्तु
मध्यम
श्राणयतात् / श्राणयताद् / श्राणय
श्राणयतम्
श्राणयत
उत्तम
श्राणयानि
श्राणयाव
श्राणयाम