श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयिता
श्राणयितारौ
श्राणयितारः
मध्यम
श्राणयितासि
श्राणयितास्थः
श्राणयितास्थ
उत्तम
श्राणयितास्मि
श्राणयितास्वः
श्राणयितास्मः