श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयिता
श्राणयितारौ
श्राणयितारः
मध्यम
श्राणयितासे
श्राणयितासाथे
श्राणयिताध्वे
उत्तम
श्राणयिताहे
श्राणयितास्वहे
श्राणयितास्महे