श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रतुः / श्राणयांचक्रतुः / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्रुः / श्राणयांचक्रुः / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
मध्यम
श्राणयाञ्चकर्थ / श्राणयांचकर्थ / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चक्रथुः / श्राणयांचक्रथुः / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चक्र / श्राणयांचक्र / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
उत्तम
श्राणयाञ्चकर / श्राणयांचकर / श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृव / श्राणयांचकृव / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृम / श्राणयांचकृम / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम