श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
मध्यम
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
उत्तम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम