श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राण्यात् / श्राण्याद्
श्राण्यास्ताम्
श्राण्यासुः
मध्यम
श्राण्याः
श्राण्यास्तम्
श्राण्यास्त
उत्तम
श्राण्यासम्
श्राण्यास्व
श्राण्यास्म