श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राणयिषीष्ट
श्राणयिषीयास्ताम्
श्राणयिषीरन्
मध्यम
श्राणयिषीष्ठाः
श्राणयिषीयास्थाम्
श्राणयिषीढ्वम् / श्राणयिषीध्वम्
उत्तम
श्राणयिषीय
श्राणयिषीवहि
श्राणयिषीमहि