श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्च्युतत् / अश्च्युतद् / अश्च्योतीत् / अश्च्योतीद्
अश्च्युतताम् / अश्च्योतिष्टाम्
अश्च्युतन् / अश्च्योतिषुः
मध्यम
अश्च्युतः / अश्च्योतीः
अश्च्युततम् / अश्च्योतिष्टम्
अश्च्युतत / अश्च्योतिष्ट
उत्तम
अश्च्युतम् / अश्च्योतिषम्
अश्च्युताव / अश्च्योतिष्व
अश्च्युताम / अश्च्योतिष्म