श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्च्योतत् / अश्च्योतद्
अश्च्योतताम्
अश्च्योतन्
मध्यम
अश्च्योतः
अश्च्योततम्
अश्च्योतत
उत्तम
अश्च्योतम्
अश्च्योताव
अश्च्योताम