श्च्युत् + यङ् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युत्यते
चोश्च्युत्येते
चोश्च्युत्यन्ते
मध्यम
चोश्च्युत्यसे
चोश्च्युत्येथे
चोश्च्युत्यध्वे
उत्तम
चोश्च्युत्ये
चोश्च्युत्यावहे
चोश्च्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चक्राते / चोश्च्युतांचक्राते / चोश्च्युताम्बभूवतुः / चोश्च्युतांबभूवतुः / चोश्च्युतामासतुः
चोश्च्युताञ्चक्रिरे / चोश्च्युतांचक्रिरे / चोश्च्युताम्बभूवुः / चोश्च्युतांबभूवुः / चोश्च्युतामासुः
मध्यम
चोश्च्युताञ्चकृषे / चोश्च्युतांचकृषे / चोश्च्युताम्बभूविथ / चोश्च्युतांबभूविथ / चोश्च्युतामासिथ
चोश्च्युताञ्चक्राथे / चोश्च्युतांचक्राथे / चोश्च्युताम्बभूवथुः / चोश्च्युतांबभूवथुः / चोश्च्युतामासथुः
चोश्च्युताञ्चकृढ्वे / चोश्च्युतांचकृढ्वे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
उत्तम
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चकृवहे / चोश्च्युतांचकृवहे / चोश्च्युताम्बभूविव / चोश्च्युतांबभूविव / चोश्च्युतामासिव
चोश्च्युताञ्चकृमहे / चोश्च्युतांचकृमहे / चोश्च्युताम्बभूविम / चोश्च्युतांबभूविम / चोश्च्युतामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युतिता
चोश्च्युतितारौ
चोश्च्युतितारः
मध्यम
चोश्च्युतितासे
चोश्च्युतितासाथे
चोश्च्युतिताध्वे
उत्तम
चोश्च्युतिताहे
चोश्च्युतितास्वहे
चोश्च्युतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युतिष्यते
चोश्च्युतिष्येते
चोश्च्युतिष्यन्ते
मध्यम
चोश्च्युतिष्यसे
चोश्च्युतिष्येथे
चोश्च्युतिष्यध्वे
उत्तम
चोश्च्युतिष्ये
चोश्च्युतिष्यावहे
चोश्च्युतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युत्यताम्
चोश्च्युत्येताम्
चोश्च्युत्यन्ताम्
मध्यम
चोश्च्युत्यस्व
चोश्च्युत्येथाम्
चोश्च्युत्यध्वम्
उत्तम
चोश्च्युत्यै
चोश्च्युत्यावहै
चोश्च्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोश्च्युत्यत
अचोश्च्युत्येताम्
अचोश्च्युत्यन्त
मध्यम
अचोश्च्युत्यथाः
अचोश्च्युत्येथाम्
अचोश्च्युत्यध्वम्
उत्तम
अचोश्च्युत्ये
अचोश्च्युत्यावहि
अचोश्च्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युत्येत
चोश्च्युत्येयाताम्
चोश्च्युत्येरन्
मध्यम
चोश्च्युत्येथाः
चोश्च्युत्येयाथाम्
चोश्च्युत्येध्वम्
उत्तम
चोश्च्युत्येय
चोश्च्युत्येवहि
चोश्च्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चोश्च्युतिषीष्ट
चोश्च्युतिषीयास्ताम्
चोश्च्युतिषीरन्
मध्यम
चोश्च्युतिषीष्ठाः
चोश्च्युतिषीयास्थाम्
चोश्च्युतिषीध्वम्
उत्तम
चोश्च्युतिषीय
चोश्च्युतिषीवहि
चोश्च्युतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोश्च्युतिष्ट
अचोश्च्युतिषाताम्
अचोश्च्युतिषत
मध्यम
अचोश्च्युतिष्ठाः
अचोश्च्युतिषाथाम्
अचोश्च्युतिढ्वम्
उत्तम
अचोश्च्युतिषि
अचोश्च्युतिष्वहि
अचोश्च्युतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोश्च्युतिष्यत
अचोश्च्युतिष्येताम्
अचोश्च्युतिष्यन्त
मध्यम
अचोश्च्युतिष्यथाः
अचोश्च्युतिष्येथाम्
अचोश्च्युतिष्यध्वम्
उत्तम
अचोश्च्युतिष्ये
अचोश्च्युतिष्यावहि
अचोश्च्युतिष्यामहि