शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शारिष्यते / शरीष्यते / शरिष्यते
शारिष्येते / शरीष्येते / शरिष्येते
शारिष्यन्ते / शरीष्यन्ते / शरिष्यन्ते
मध्यम
शारिष्यसे / शरीष्यसे / शरिष्यसे
शारिष्येथे / शरीष्येथे / शरिष्येथे
शारिष्यध्वे / शरीष्यध्वे / शरिष्यध्वे
उत्तम
शारिष्ये / शरीष्ये / शरिष्ये
शारिष्यावहे / शरीष्यावहे / शरिष्यावहे
शारिष्यामहे / शरीष्यामहे / शरिष्यामहे