शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शारिता / शरीता / शरिता
शारितारौ / शरीतारौ / शरितारौ
शारितारः / शरीतारः / शरितारः
मध्यम
शारितासे / शरीतासे / शरितासे
शारितासाथे / शरीतासाथे / शरितासाथे
शारिताध्वे / शरीताध्वे / शरिताध्वे
उत्तम
शारिताहे / शरीताहे / शरिताहे
शारितास्वहे / शरीतास्वहे / शरितास्वहे
शारितास्महे / शरीतास्महे / शरितास्महे