शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशारि
अशारिषाताम् / अशरीषाताम् / अशरिषाताम् / अशीर्षाताम्
अशारिषत / अशरीषत / अशरिषत / अशीर्षत
मध्यम
अशारिष्ठाः / अशरीष्ठाः / अशरिष्ठाः / अशीर्ष्ठाः
अशारिषाथाम् / अशरीषाथाम् / अशरिषाथाम् / अशीर्षाथाम्
अशारिढ्वम् / अशारिध्वम् / अशरीढ्वम् / अशरीध्वम् / अशरिढ्वम् / अशरिध्वम् / अशिर्ढ्वम्
उत्तम
अशारिषि / अशरीषि / अशरिषि / अशीर्षि
अशारिष्वहि / अशरीष्वहि / अशरिष्वहि / अशीर्ष्वहि
अशारिष्महि / अशरीष्महि / अशरिष्महि / अशीर्ष्महि