शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शारिषीष्ट / शरिषीष्ट / शीर्षीष्ट
शारिषीयास्ताम् / शरिषीयास्ताम् / शीर्षीयास्ताम्
शारिषीरन् / शरिषीरन् / शीर्षीरन्
मध्यम
शारिषीष्ठाः / शरिषीष्ठाः / शीर्षीष्ठाः
शारिषीयास्थाम् / शरिषीयास्थाम् / शीर्षीयास्थाम्
शारिषीढ्वम् / शारिषीध्वम् / शरिषीढ्वम् / शरिषीध्वम् / शीर्षीढ्वम्
उत्तम
शारिषीय / शरिषीय / शीर्षीय
शारिषीवहि / शरिषीवहि / शीर्षीवहि
शारिषीमहि / शरिषीमहि / शीर्षीमहि