शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयति
शुन्धयतः
शुन्धयन्ति
मध्यम
शुन्धयसि
शुन्धयथः
शुन्धयथ
उत्तम
शुन्धयामि
शुन्धयावः
शुन्धयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रतुः / शुन्धयांचक्रतुः / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्रुः / शुन्धयांचक्रुः / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
मध्यम
शुन्धयाञ्चकर्थ / शुन्धयांचकर्थ / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चक्रथुः / शुन्धयांचक्रथुः / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चक्र / शुन्धयांचक्र / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
उत्तम
शुन्धयाञ्चकर / शुन्धयांचकर / शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृव / शुन्धयांचकृव / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृम / शुन्धयांचकृम / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयिता
शुन्धयितारौ
शुन्धयितारः
मध्यम
शुन्धयितासि
शुन्धयितास्थः
शुन्धयितास्थ
उत्तम
शुन्धयितास्मि
शुन्धयितास्वः
शुन्धयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयिष्यति
शुन्धयिष्यतः
शुन्धयिष्यन्ति
मध्यम
शुन्धयिष्यसि
शुन्धयिष्यथः
शुन्धयिष्यथ
उत्तम
शुन्धयिष्यामि
शुन्धयिष्यावः
शुन्धयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयतात् / शुन्धयताद् / शुन्धयतु
शुन्धयताम्
शुन्धयन्तु
मध्यम
शुन्धयतात् / शुन्धयताद् / शुन्धय
शुन्धयतम्
शुन्धयत
उत्तम
शुन्धयानि
शुन्धयाव
शुन्धयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धयत् / अशुन्धयद्
अशुन्धयताम्
अशुन्धयन्
मध्यम
अशुन्धयः
अशुन्धयतम्
अशुन्धयत
उत्तम
अशुन्धयम्
अशुन्धयाव
अशुन्धयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयेत् / शुन्धयेद्
शुन्धयेताम्
शुन्धयेयुः
मध्यम
शुन्धयेः
शुन्धयेतम्
शुन्धयेत
उत्तम
शुन्धयेयम्
शुन्धयेव
शुन्धयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्ध्यात् / शुन्ध्याद्
शुन्ध्यास्ताम्
शुन्ध्यासुः
मध्यम
शुन्ध्याः
शुन्ध्यास्तम्
शुन्ध्यास्त
उत्तम
शुन्ध्यासम्
शुन्ध्यास्व
शुन्ध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुशुन्धत् / अशुशुन्धद्
अशुशुन्धताम्
अशुशुन्धन्
मध्यम
अशुशुन्धः
अशुशुन्धतम्
अशुशुन्धत
उत्तम
अशुशुन्धम्
अशुशुन्धाव
अशुशुन्धाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धयिष्यत् / अशुन्धयिष्यद्
अशुन्धयिष्यताम्
अशुन्धयिष्यन्
मध्यम
अशुन्धयिष्यः
अशुन्धयिष्यतम्
अशुन्धयिष्यत
उत्तम
अशुन्धयिष्यम्
अशुन्धयिष्याव
अशुन्धयिष्याम